सुबन्तावली ?एकपुत्रक

Roma

पुमान्एकद्विबहु
प्रथमाएकपुत्रकः एकपुत्रकौ एकपुत्रकाः
सम्बोधनम्एकपुत्रक एकपुत्रकौ एकपुत्रकाः
द्वितीयाएकपुत्रकम् एकपुत्रकौ एकपुत्रकान्
तृतीयाएकपुत्रकेण एकपुत्रकाभ्याम् एकपुत्रकैः एकपुत्रकेभिः
चतुर्थीएकपुत्रकाय एकपुत्रकाभ्याम् एकपुत्रकेभ्यः
पञ्चमीएकपुत्रकात् एकपुत्रकाभ्याम् एकपुत्रकेभ्यः
षष्ठीएकपुत्रकस्य एकपुत्रकयोः एकपुत्रकाणाम्
सप्तमीएकपुत्रके एकपुत्रकयोः एकपुत्रकेषु

समास एकपुत्रक

अव्यय ॰एकपुत्रकम् ॰एकपुत्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria