सुबन्तावली ?एकपुष्कल

Roma

पुमान्एकद्विबहु
प्रथमाएकपुष्कलः एकपुष्कलौ एकपुष्कलाः
सम्बोधनम्एकपुष्कल एकपुष्कलौ एकपुष्कलाः
द्वितीयाएकपुष्कलम् एकपुष्कलौ एकपुष्कलान्
तृतीयाएकपुष्कलेन एकपुष्कलाभ्याम् एकपुष्कलैः एकपुष्कलेभिः
चतुर्थीएकपुष्कलाय एकपुष्कलाभ्याम् एकपुष्कलेभ्यः
पञ्चमीएकपुष्कलात् एकपुष्कलाभ्याम् एकपुष्कलेभ्यः
षष्ठीएकपुष्कलस्य एकपुष्कलयोः एकपुष्कलानाम्
सप्तमीएकपुष्कले एकपुष्कलयोः एकपुष्कलेषु

समास एकपुष्कल

अव्यय ॰एकपुष्कलम् ॰एकपुष्कलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria