सुबन्तावली ?एकप्रयत्न

Roma

पुमान्एकद्विबहु
प्रथमाएकप्रयत्नः एकप्रयत्नौ एकप्रयत्नाः
सम्बोधनम्एकप्रयत्न एकप्रयत्नौ एकप्रयत्नाः
द्वितीयाएकप्रयत्नम् एकप्रयत्नौ एकप्रयत्नान्
तृतीयाएकप्रयत्नेन एकप्रयत्नाभ्याम् एकप्रयत्नैः एकप्रयत्नेभिः
चतुर्थीएकप्रयत्नाय एकप्रयत्नाभ्याम् एकप्रयत्नेभ्यः
पञ्चमीएकप्रयत्नात् एकप्रयत्नाभ्याम् एकप्रयत्नेभ्यः
षष्ठीएकप्रयत्नस्य एकप्रयत्नयोः एकप्रयत्नानाम्
सप्तमीएकप्रयत्ने एकप्रयत्नयोः एकप्रयत्नेषु

समास एकप्रयत्न

अव्यय ॰एकप्रयत्नम् ॰एकप्रयत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria