Declension table of ?ekaprāṇabhāva

Deva

MasculineSingularDualPlural
Nominativeekaprāṇabhāvaḥ ekaprāṇabhāvau ekaprāṇabhāvāḥ
Vocativeekaprāṇabhāva ekaprāṇabhāvau ekaprāṇabhāvāḥ
Accusativeekaprāṇabhāvam ekaprāṇabhāvau ekaprāṇabhāvān
Instrumentalekaprāṇabhāvena ekaprāṇabhāvābhyām ekaprāṇabhāvaiḥ ekaprāṇabhāvebhiḥ
Dativeekaprāṇabhāvāya ekaprāṇabhāvābhyām ekaprāṇabhāvebhyaḥ
Ablativeekaprāṇabhāvāt ekaprāṇabhāvābhyām ekaprāṇabhāvebhyaḥ
Genitiveekaprāṇabhāvasya ekaprāṇabhāvayoḥ ekaprāṇabhāvānām
Locativeekaprāṇabhāve ekaprāṇabhāvayoḥ ekaprāṇabhāveṣu

Compound ekaprāṇabhāva -

Adverb -ekaprāṇabhāvam -ekaprāṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria