Declension table of ?ekapīta

Deva

MasculineSingularDualPlural
Nominativeekapītaḥ ekapītau ekapītāḥ
Vocativeekapīta ekapītau ekapītāḥ
Accusativeekapītam ekapītau ekapītān
Instrumentalekapītena ekapītābhyām ekapītaiḥ ekapītebhiḥ
Dativeekapītāya ekapītābhyām ekapītebhyaḥ
Ablativeekapītāt ekapītābhyām ekapītebhyaḥ
Genitiveekapītasya ekapītayoḥ ekapītānām
Locativeekapīte ekapītayoḥ ekapīteṣu

Compound ekapīta -

Adverb -ekapītam -ekapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria