सुबन्तावली एकफल

Roma

पुमान्एकद्विबहु
प्रथमाएकफलः एकफलौ एकफलाः
सम्बोधनम्एकफल एकफलौ एकफलाः
द्वितीयाएकफलम् एकफलौ एकफलान्
तृतीयाएकफलेन एकफलाभ्याम् एकफलैः एकफलेभिः
चतुर्थीएकफलाय एकफलाभ्याम् एकफलेभ्यः
पञ्चमीएकफलात् एकफलाभ्याम् एकफलेभ्यः
षष्ठीएकफलस्य एकफलयोः एकफलानाम्
सप्तमीएकफले एकफलयोः एकफलेषु

समास एकफल

अव्यय ॰एकफलम् ॰एकफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria