सुबन्तावली ?एकपञ्चाशत्तमा

Roma

स्त्रीएकद्विबहु
प्रथमाएकपञ्चाशत्तमा एकपञ्चाशत्तमे एकपञ्चाशत्तमाः
सम्बोधनम्एकपञ्चाशत्तमे एकपञ्चाशत्तमे एकपञ्चाशत्तमाः
द्वितीयाएकपञ्चाशत्तमाम् एकपञ्चाशत्तमे एकपञ्चाशत्तमाः
तृतीयाएकपञ्चाशत्तमया एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमाभिः
चतुर्थीएकपञ्चाशत्तमायै एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमाभ्यः
पञ्चमीएकपञ्चाशत्तमायाः एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमाभ्यः
षष्ठीएकपञ्चाशत्तमायाः एकपञ्चाशत्तमयोः एकपञ्चाशत्तमानाम्
सप्तमीएकपञ्चाशत्तमायाम् एकपञ्चाशत्तमयोः एकपञ्चाशत्तमासु

अव्यय ॰एकपञ्चाशत्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria