सुबन्तावली ?एकपत्निता

Roma

स्त्रीएकद्विबहु
प्रथमाएकपत्निता एकपत्निते एकपत्निताः
सम्बोधनम्एकपत्निते एकपत्निते एकपत्निताः
द्वितीयाएकपत्निताम् एकपत्निते एकपत्निताः
तृतीयाएकपत्नितया एकपत्निताभ्याम् एकपत्निताभिः
चतुर्थीएकपत्नितायै एकपत्निताभ्याम् एकपत्निताभ्यः
पञ्चमीएकपत्नितायाः एकपत्निताभ्याम् एकपत्निताभ्यः
षष्ठीएकपत्नितायाः एकपत्नितयोः एकपत्नितानाम्
सप्तमीएकपत्नितायाम् एकपत्नितयोः एकपत्नितासु

अव्यय ॰एकपत्नितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria