Declension table of ?ekapatnīvratā

Deva

FeminineSingularDualPlural
Nominativeekapatnīvratā ekapatnīvrate ekapatnīvratāḥ
Vocativeekapatnīvrate ekapatnīvrate ekapatnīvratāḥ
Accusativeekapatnīvratām ekapatnīvrate ekapatnīvratāḥ
Instrumentalekapatnīvratayā ekapatnīvratābhyām ekapatnīvratābhiḥ
Dativeekapatnīvratāyai ekapatnīvratābhyām ekapatnīvratābhyaḥ
Ablativeekapatnīvratāyāḥ ekapatnīvratābhyām ekapatnīvratābhyaḥ
Genitiveekapatnīvratāyāḥ ekapatnīvratayoḥ ekapatnīvratānām
Locativeekapatnīvratāyām ekapatnīvratayoḥ ekapatnīvratāsu

Adverb -ekapatnīvratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria