Declension table of ekapatnīvrata

Deva

NeuterSingularDualPlural
Nominativeekapatnīvratam ekapatnīvrate ekapatnīvratāni
Vocativeekapatnīvrata ekapatnīvrate ekapatnīvratāni
Accusativeekapatnīvratam ekapatnīvrate ekapatnīvratāni
Instrumentalekapatnīvratena ekapatnīvratābhyām ekapatnīvrataiḥ
Dativeekapatnīvratāya ekapatnīvratābhyām ekapatnīvratebhyaḥ
Ablativeekapatnīvratāt ekapatnīvratābhyām ekapatnīvratebhyaḥ
Genitiveekapatnīvratasya ekapatnīvratayoḥ ekapatnīvratānām
Locativeekapatnīvrate ekapatnīvratayoḥ ekapatnīvrateṣu

Compound ekapatnīvrata -

Adverb -ekapatnīvratam -ekapatnīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria