Declension table of ekapatnīka

Deva

MasculineSingularDualPlural
Nominativeekapatnīkaḥ ekapatnīkau ekapatnīkāḥ
Vocativeekapatnīka ekapatnīkau ekapatnīkāḥ
Accusativeekapatnīkam ekapatnīkau ekapatnīkān
Instrumentalekapatnīkena ekapatnīkābhyām ekapatnīkaiḥ ekapatnīkebhiḥ
Dativeekapatnīkāya ekapatnīkābhyām ekapatnīkebhyaḥ
Ablativeekapatnīkāt ekapatnīkābhyām ekapatnīkebhyaḥ
Genitiveekapatnīkasya ekapatnīkayoḥ ekapatnīkānām
Locativeekapatnīke ekapatnīkayoḥ ekapatnīkeṣu

Compound ekapatnīka -

Adverb -ekapatnīkam -ekapatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria