सुबन्तावली ?एकपति

Roma

पुमान्एकद्विबहु
प्रथमाएकपतिः एकपती एकपतयः
सम्बोधनम्एकपते एकपती एकपतयः
द्वितीयाएकपतिम् एकपती एकपतीन्
तृतीयाएकपतिना एकपतिभ्याम् एकपतिभिः
चतुर्थीएकपतये एकपतिभ्याम् एकपतिभ्यः
पञ्चमीएकपतेः एकपतिभ्याम् एकपतिभ्यः
षष्ठीएकपतेः एकपत्योः एकपतीनाम्
सप्तमीएकपतौ एकपत्योः एकपतिषु

समास एकपति

अव्यय ॰एकपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria