सुबन्तावली ?एकपर

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकपरम् एकपरे एकपराणि
सम्बोधनम्एकपर एकपरे एकपराणि
द्वितीयाएकपरम् एकपरे एकपराणि
तृतीयाएकपरेण एकपराभ्याम् एकपरैः
चतुर्थीएकपराय एकपराभ्याम् एकपरेभ्यः
पञ्चमीएकपरात् एकपराभ्याम् एकपरेभ्यः
षष्ठीएकपरस्य एकपरयोः एकपराणाम्
सप्तमीएकपरे एकपरयोः एकपरेषु

समास एकपर

अव्यय ॰एकपरम् ॰एकपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria