सुबन्तावली ?एकपादक

Roma

पुमान्एकद्विबहु
प्रथमाएकपादकः एकपादकौ एकपादकाः
सम्बोधनम्एकपादक एकपादकौ एकपादकाः
द्वितीयाएकपादकम् एकपादकौ एकपादकान्
तृतीयाएकपादकेन एकपादकाभ्याम् एकपादकैः एकपादकेभिः
चतुर्थीएकपादकाय एकपादकाभ्याम् एकपादकेभ्यः
पञ्चमीएकपादकात् एकपादकाभ्याम् एकपादकेभ्यः
षष्ठीएकपादकस्य एकपादकयोः एकपादकानाम्
सप्तमीएकपादके एकपादकयोः एकपादकेषु

समास एकपादक

अव्यय ॰एकपादकम् ॰एकपादकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria