सुबन्तावली एकपञ्चाशत्तम

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकपञ्चाशत्तमम् एकपञ्चाशत्तमे एकपञ्चाशत्तमानि
सम्बोधनम्एकपञ्चाशत्तम एकपञ्चाशत्तमे एकपञ्चाशत्तमानि
द्वितीयाएकपञ्चाशत्तमम् एकपञ्चाशत्तमे एकपञ्चाशत्तमानि
तृतीयाएकपञ्चाशत्तमेन एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमैः
चतुर्थीएकपञ्चाशत्तमाय एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमेभ्यः
पञ्चमीएकपञ्चाशत्तमात् एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमेभ्यः
षष्ठीएकपञ्चाशत्तमस्य एकपञ्चाशत्तमयोः एकपञ्चाशत्तमानाम्
सप्तमीएकपञ्चाशत्तमे एकपञ्चाशत्तमयोः एकपञ्चाशत्तमेषु

समास एकपञ्चाशत्तम

अव्यय ॰एकपञ्चाशत्तमम् ॰एकपञ्चाशत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria