Declension table of ekapañcāśat

Deva

FeminineSingularDualPlural
Nominativeekapañcāśat ekapañcāśatau ekapañcāśataḥ
Vocativeekapañcāśat ekapañcāśatau ekapañcāśataḥ
Accusativeekapañcāśatam ekapañcāśatau ekapañcāśataḥ
Instrumentalekapañcāśatā ekapañcāśadbhyām ekapañcāśadbhiḥ
Dativeekapañcāśate ekapañcāśadbhyām ekapañcāśadbhyaḥ
Ablativeekapañcāśataḥ ekapañcāśadbhyām ekapañcāśadbhyaḥ
Genitiveekapañcāśataḥ ekapañcāśatoḥ ekapañcāśatām
Locativeekapañcāśati ekapañcāśatoḥ ekapañcāśatsu

Compound ekapañcāśat -

Adverb -ekapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria