सुबन्तावली ?एकनिश्चय

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकनिश्चयम् एकनिश्चये एकनिश्चयानि
सम्बोधनम्एकनिश्चय एकनिश्चये एकनिश्चयानि
द्वितीयाएकनिश्चयम् एकनिश्चये एकनिश्चयानि
तृतीयाएकनिश्चयेन एकनिश्चयाभ्याम् एकनिश्चयैः
चतुर्थीएकनिश्चयाय एकनिश्चयाभ्याम् एकनिश्चयेभ्यः
पञ्चमीएकनिश्चयात् एकनिश्चयाभ्याम् एकनिश्चयेभ्यः
षष्ठीएकनिश्चयस्य एकनिश्चययोः एकनिश्चयानाम्
सप्तमीएकनिश्चये एकनिश्चययोः एकनिश्चयेषु

समास एकनिश्चय

अव्यय ॰एकनिश्चयम् ॰एकनिश्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria