Declension table of ?ekanipāta

Deva

MasculineSingularDualPlural
Nominativeekanipātaḥ ekanipātau ekanipātāḥ
Vocativeekanipāta ekanipātau ekanipātāḥ
Accusativeekanipātam ekanipātau ekanipātān
Instrumentalekanipātena ekanipātābhyām ekanipātaiḥ ekanipātebhiḥ
Dativeekanipātāya ekanipātābhyām ekanipātebhyaḥ
Ablativeekanipātāt ekanipātābhyām ekanipātebhyaḥ
Genitiveekanipātasya ekanipātayoḥ ekanipātānām
Locativeekanipāte ekanipātayoḥ ekanipāteṣu

Compound ekanipāta -

Adverb -ekanipātam -ekanipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria