सुबन्तावली ?एकनेत्रक

Roma

पुमान्एकद्विबहु
प्रथमाएकनेत्रकः एकनेत्रकौ एकनेत्रकाः
सम्बोधनम्एकनेत्रक एकनेत्रकौ एकनेत्रकाः
द्वितीयाएकनेत्रकम् एकनेत्रकौ एकनेत्रकान्
तृतीयाएकनेत्रकेण एकनेत्रकाभ्याम् एकनेत्रकैः एकनेत्रकेभिः
चतुर्थीएकनेत्रकाय एकनेत्रकाभ्याम् एकनेत्रकेभ्यः
पञ्चमीएकनेत्रकात् एकनेत्रकाभ्याम् एकनेत्रकेभ्यः
षष्ठीएकनेत्रकस्य एकनेत्रकयोः एकनेत्रकाणाम्
सप्तमीएकनेत्रके एकनेत्रकयोः एकनेत्रकेषु

समास एकनेत्रक

अव्यय ॰एकनेत्रकम् ॰एकनेत्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria