सुबन्तावली ?एकनेमि आ

Roma

स्त्रीएकद्विबहु
प्रथमाएकनेमि आ एकनेमि ए एकनेमि आः
सम्बोधनम्एकनेमि ए एकनेमि ए एकनेमि आः
द्वितीयाएकनेमि आम् एकनेमि ए एकनेमि आः
तृतीयाएकनेमि अया एकनेमि आभ्याम् एकनेमि आभिः
चतुर्थीएकनेमि आयै एकनेमि आभ्याम् एकनेमि आभ्यः
पञ्चमीएकनेमि आयाः एकनेमि आभ्याम् एकनेमि आभ्यः
षष्ठीएकनेमि आयाः एकनेमि अयोः एकनेमि आनाम्
सप्तमीएकनेमि आयाम् एकनेमि अयोः एकनेमि आसु

अव्यय ॰एकनेमि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria