सुबन्तावली ?एकनयन

Roma

पुमान्एकद्विबहु
प्रथमाएकनयनः एकनयनौ एकनयनाः
सम्बोधनम्एकनयन एकनयनौ एकनयनाः
द्वितीयाएकनयनम् एकनयनौ एकनयनान्
तृतीयाएकनयनेन एकनयनाभ्याम् एकनयनैः एकनयनेभिः
चतुर्थीएकनयनाय एकनयनाभ्याम् एकनयनेभ्यः
पञ्चमीएकनयनात् एकनयनाभ्याम् एकनयनेभ्यः
षष्ठीएकनयनस्य एकनयनयोः एकनयनानाम्
सप्तमीएकनयने एकनयनयोः एकनयनेषु

समास एकनयन

अव्यय ॰एकनयनम् ॰एकनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria