सुबन्तावली ?एकनवतितमा

Roma

स्त्रीएकद्विबहु
प्रथमाएकनवतितमा एकनवतितमे एकनवतितमाः
सम्बोधनम्एकनवतितमे एकनवतितमे एकनवतितमाः
द्वितीयाएकनवतितमाम् एकनवतितमे एकनवतितमाः
तृतीयाएकनवतितमया एकनवतितमाभ्याम् एकनवतितमाभिः
चतुर्थीएकनवतितमायै एकनवतितमाभ्याम् एकनवतितमाभ्यः
पञ्चमीएकनवतितमायाः एकनवतितमाभ्याम् एकनवतितमाभ्यः
षष्ठीएकनवतितमायाः एकनवतितमयोः एकनवतितमानाम्
सप्तमीएकनवतितमायाम् एकनवतितमयोः एकनवतितमासु

अव्यय ॰एकनवतितमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria