Declension table of ekanavatitama

Deva

NeuterSingularDualPlural
Nominativeekanavatitamam ekanavatitame ekanavatitamāni
Vocativeekanavatitama ekanavatitame ekanavatitamāni
Accusativeekanavatitamam ekanavatitame ekanavatitamāni
Instrumentalekanavatitamena ekanavatitamābhyām ekanavatitamaiḥ
Dativeekanavatitamāya ekanavatitamābhyām ekanavatitamebhyaḥ
Ablativeekanavatitamāt ekanavatitamābhyām ekanavatitamebhyaḥ
Genitiveekanavatitamasya ekanavatitamayoḥ ekanavatitamānām
Locativeekanavatitame ekanavatitamayoḥ ekanavatitameṣu

Compound ekanavatitama -

Adverb -ekanavatitamam -ekanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria