Declension table of ekanavatitama

Deva

MasculineSingularDualPlural
Nominativeekanavatitamaḥ ekanavatitamau ekanavatitamāḥ
Vocativeekanavatitama ekanavatitamau ekanavatitamāḥ
Accusativeekanavatitamam ekanavatitamau ekanavatitamān
Instrumentalekanavatitamena ekanavatitamābhyām ekanavatitamaiḥ ekanavatitamebhiḥ
Dativeekanavatitamāya ekanavatitamābhyām ekanavatitamebhyaḥ
Ablativeekanavatitamāt ekanavatitamābhyām ekanavatitamebhyaḥ
Genitiveekanavatitamasya ekanavatitamayoḥ ekanavatitamānām
Locativeekanavatitame ekanavatitamayoḥ ekanavatitameṣu

Compound ekanavatitama -

Adverb -ekanavatitamam -ekanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria