सुबन्तावली ?एकनवती

Roma

स्त्रीएकद्विबहु
प्रथमाएकनवती एकनवत्यौ एकनवत्यः
सम्बोधनम्एकनवति एकनवत्यौ एकनवत्यः
द्वितीयाएकनवतीम् एकनवत्यौ एकनवतीः
तृतीयाएकनवत्या एकनवतीभ्याम् एकनवतीभिः
चतुर्थीएकनवत्यै एकनवतीभ्याम् एकनवतीभ्यः
पञ्चमीएकनवत्याः एकनवतीभ्याम् एकनवतीभ्यः
षष्ठीएकनवत्याः एकनवत्योः एकनवतीनाम्
सप्तमीएकनवत्याम् एकनवत्योः एकनवतीषु

समास एकनवति एकनवती

अव्यय ॰एकनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria