सुबन्तावली एकनवत

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकनवतम् एकनवते एकनवतानि
सम्बोधनम्एकनवत एकनवते एकनवतानि
द्वितीयाएकनवतम् एकनवते एकनवतानि
तृतीयाएकनवतेन एकनवताभ्याम् एकनवतैः
चतुर्थीएकनवताय एकनवताभ्याम् एकनवतेभ्यः
पञ्चमीएकनवतात् एकनवताभ्याम् एकनवतेभ्यः
षष्ठीएकनवतस्य एकनवतयोः एकनवतानाम्
सप्तमीएकनवते एकनवतयोः एकनवतेषु

समास एकनवत

अव्यय ॰एकनवतम् ॰एकनवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria