Declension table of ekanavata

Deva

NeuterSingularDualPlural
Nominativeekanavatam ekanavate ekanavatāni
Vocativeekanavata ekanavate ekanavatāni
Accusativeekanavatam ekanavate ekanavatāni
Instrumentalekanavatena ekanavatābhyām ekanavataiḥ
Dativeekanavatāya ekanavatābhyām ekanavatebhyaḥ
Ablativeekanavatāt ekanavatābhyām ekanavatebhyaḥ
Genitiveekanavatasya ekanavatayoḥ ekanavatānām
Locativeekanavate ekanavatayoḥ ekanavateṣu

Compound ekanavata -

Adverb -ekanavatam -ekanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria