Declension table of ekanavata

Deva

MasculineSingularDualPlural
Nominativeekanavataḥ ekanavatau ekanavatāḥ
Vocativeekanavata ekanavatau ekanavatāḥ
Accusativeekanavatam ekanavatau ekanavatān
Instrumentalekanavatena ekanavatābhyām ekanavataiḥ ekanavatebhiḥ
Dativeekanavatāya ekanavatābhyām ekanavatebhyaḥ
Ablativeekanavatāt ekanavatābhyām ekanavatebhyaḥ
Genitiveekanavatasya ekanavatayoḥ ekanavatānām
Locativeekanavate ekanavatayoḥ ekanavateṣu

Compound ekanavata -

Adverb -ekanavatam -ekanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria