सुबन्तावली ?एकनायक

Roma

पुमान्एकद्विबहु
प्रथमाएकनायकः एकनायकौ एकनायकाः
सम्बोधनम्एकनायक एकनायकौ एकनायकाः
द्वितीयाएकनायकम् एकनायकौ एकनायकान्
तृतीयाएकनायकेन एकनायकाभ्याम् एकनायकैः एकनायकेभिः
चतुर्थीएकनायकाय एकनायकाभ्याम् एकनायकेभ्यः
पञ्चमीएकनायकात् एकनायकाभ्याम् एकनायकेभ्यः
षष्ठीएकनायकस्य एकनायकयोः एकनायकानाम्
सप्तमीएकनायके एकनायकयोः एकनायकेषु

समास एकनायक

अव्यय ॰एकनायकम् ॰एकनायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria