Declension table of ekanātha

Deva

MasculineSingularDualPlural
Nominativeekanāthaḥ ekanāthau ekanāthāḥ
Vocativeekanātha ekanāthau ekanāthāḥ
Accusativeekanātham ekanāthau ekanāthān
Instrumentalekanāthena ekanāthābhyām ekanāthaiḥ ekanāthebhiḥ
Dativeekanāthāya ekanāthābhyām ekanāthebhyaḥ
Ablativeekanāthāt ekanāthābhyām ekanāthebhyaḥ
Genitiveekanāthasya ekanāthayoḥ ekanāthānām
Locativeekanāthe ekanāthayoḥ ekanātheṣu

Compound ekanātha -

Adverb -ekanātham -ekanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria