सुबन्तावली ?एकनट

Roma

पुमान्एकद्विबहु
प्रथमाएकनटः एकनटौ एकनटाः
सम्बोधनम्एकनट एकनटौ एकनटाः
द्वितीयाएकनटम् एकनटौ एकनटान्
तृतीयाएकनटेन एकनटाभ्याम् एकनटैः एकनटेभिः
चतुर्थीएकनटाय एकनटाभ्याम् एकनटेभ्यः
पञ्चमीएकनटात् एकनटाभ्याम् एकनटेभ्यः
षष्ठीएकनटस्य एकनटयोः एकनटानाम्
सप्तमीएकनटे एकनटयोः एकनटेषु

समास एकनट

अव्यय ॰एकनटम् ॰एकनटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria