सुबन्तावली ?एकमयी

Roma

स्त्रीएकद्विबहु
प्रथमाएकमयी एकमय्यौ एकमय्यः
सम्बोधनम्एकमयि एकमय्यौ एकमय्यः
द्वितीयाएकमयीम् एकमय्यौ एकमयीः
तृतीयाएकमय्या एकमयीभ्याम् एकमयीभिः
चतुर्थीएकमय्यै एकमयीभ्याम् एकमयीभ्यः
पञ्चमीएकमय्याः एकमयीभ्याम् एकमयीभ्यः
षष्ठीएकमय्याः एकमय्योः एकमयीनाम्
सप्तमीएकमय्याम् एकमय्योः एकमयीषु

समास एकमयि एकमयी

अव्यय ॰एकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria