Declension table of ?ekaliṅga

Deva

MasculineSingularDualPlural
Nominativeekaliṅgaḥ ekaliṅgau ekaliṅgāḥ
Vocativeekaliṅga ekaliṅgau ekaliṅgāḥ
Accusativeekaliṅgam ekaliṅgau ekaliṅgān
Instrumentalekaliṅgena ekaliṅgābhyām ekaliṅgaiḥ ekaliṅgebhiḥ
Dativeekaliṅgāya ekaliṅgābhyām ekaliṅgebhyaḥ
Ablativeekaliṅgāt ekaliṅgābhyām ekaliṅgebhyaḥ
Genitiveekaliṅgasya ekaliṅgayoḥ ekaliṅgānām
Locativeekaliṅge ekaliṅgayoḥ ekaliṅgeṣu

Compound ekaliṅga -

Adverb -ekaliṅgam -ekaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria