Declension table of ?ekakūṭā

Deva

FeminineSingularDualPlural
Nominativeekakūṭā ekakūṭe ekakūṭāḥ
Vocativeekakūṭe ekakūṭe ekakūṭāḥ
Accusativeekakūṭām ekakūṭe ekakūṭāḥ
Instrumentalekakūṭayā ekakūṭābhyām ekakūṭābhiḥ
Dativeekakūṭāyai ekakūṭābhyām ekakūṭābhyaḥ
Ablativeekakūṭāyāḥ ekakūṭābhyām ekakūṭābhyaḥ
Genitiveekakūṭāyāḥ ekakūṭayoḥ ekakūṭānām
Locativeekakūṭāyām ekakūṭayoḥ ekakūṭāsu

Adverb -ekakūṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria