Declension table of ekakūṭa

Deva

NeuterSingularDualPlural
Nominativeekakūṭam ekakūṭe ekakūṭāni
Vocativeekakūṭa ekakūṭe ekakūṭāni
Accusativeekakūṭam ekakūṭe ekakūṭāni
Instrumentalekakūṭena ekakūṭābhyām ekakūṭaiḥ
Dativeekakūṭāya ekakūṭābhyām ekakūṭebhyaḥ
Ablativeekakūṭāt ekakūṭābhyām ekakūṭebhyaḥ
Genitiveekakūṭasya ekakūṭayoḥ ekakūṭānām
Locativeekakūṭe ekakūṭayoḥ ekakūṭeṣu

Compound ekakūṭa -

Adverb -ekakūṭam -ekakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria