Declension table of ekakūṭa

Deva

MasculineSingularDualPlural
Nominativeekakūṭaḥ ekakūṭau ekakūṭāḥ
Vocativeekakūṭa ekakūṭau ekakūṭāḥ
Accusativeekakūṭam ekakūṭau ekakūṭān
Instrumentalekakūṭena ekakūṭābhyām ekakūṭaiḥ ekakūṭebhiḥ
Dativeekakūṭāya ekakūṭābhyām ekakūṭebhyaḥ
Ablativeekakūṭāt ekakūṭābhyām ekakūṭebhyaḥ
Genitiveekakūṭasya ekakūṭayoḥ ekakūṭānām
Locativeekakūṭe ekakūṭayoḥ ekakūṭeṣu

Compound ekakūṭa -

Adverb -ekakūṭam -ekakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria