सुबन्तावली ?एकखुर

Roma

पुमान्एकद्विबहु
प्रथमाएकखुरः एकखुरौ एकखुराः
सम्बोधनम्एकखुर एकखुरौ एकखुराः
द्वितीयाएकखुरम् एकखुरौ एकखुरान्
तृतीयाएकखुरेण एकखुराभ्याम् एकखुरैः एकखुरेभिः
चतुर्थीएकखुराय एकखुराभ्याम् एकखुरेभ्यः
पञ्चमीएकखुरात् एकखुराभ्याम् एकखुरेभ्यः
षष्ठीएकखुरस्य एकखुरयोः एकखुराणाम्
सप्तमीएकखुरे एकखुरयोः एकखुरेषु

समास एकखुर

अव्यय ॰एकखुरम् ॰एकखुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria