सुबन्तावली ?एककपाल

Roma

नपुंसकम्एकद्विबहु
प्रथमाएककपालम् एककपाले एककपालानि
सम्बोधनम्एककपाल एककपाले एककपालानि
द्वितीयाएककपालम् एककपाले एककपालानि
तृतीयाएककपालेन एककपालाभ्याम् एककपालैः
चतुर्थीएककपालाय एककपालाभ्याम् एककपालेभ्यः
पञ्चमीएककपालात् एककपालाभ्याम् एककपालेभ्यः
षष्ठीएककपालस्य एककपालयोः एककपालानाम्
सप्तमीएककपाले एककपालयोः एककपालेषु

समास एककपाल

अव्यय ॰एककपालम् ॰एककपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria