सुबन्तावली ?एककपाल

Roma

पुमान्एकद्विबहु
प्रथमाएककपालः एककपालौ एककपालाः
सम्बोधनम्एककपाल एककपालौ एककपालाः
द्वितीयाएककपालम् एककपालौ एककपालान्
तृतीयाएककपालेन एककपालाभ्याम् एककपालैः एककपालेभिः
चतुर्थीएककपालाय एककपालाभ्याम् एककपालेभ्यः
पञ्चमीएककपालात् एककपालाभ्याम् एककपालेभ्यः
षष्ठीएककपालस्य एककपालयोः एककपालानाम्
सप्तमीएककपाले एककपालयोः एककपालेषु

समास एककपाल

अव्यय ॰एककपालम् ॰एककपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria