सुबन्तावली ?एककल्प

Roma

पुमान्एकद्विबहु
प्रथमाएककल्पः एककल्पौ एककल्पाः
सम्बोधनम्एककल्प एककल्पौ एककल्पाः
द्वितीयाएककल्पम् एककल्पौ एककल्पान्
तृतीयाएककल्पेन एककल्पाभ्याम् एककल्पैः एककल्पेभिः
चतुर्थीएककल्पाय एककल्पाभ्याम् एककल्पेभ्यः
पञ्चमीएककल्पात् एककल्पाभ्याम् एककल्पेभ्यः
षष्ठीएककल्पस्य एककल्पयोः एककल्पानाम्
सप्तमीएककल्पे एककल्पयोः एककल्पेषु

समास एककल्प

अव्यय ॰एककल्पम् ॰एककल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria