Declension table of ekakālatva

Deva

NeuterSingularDualPlural
Nominativeekakālatvam ekakālatve ekakālatvāni
Vocativeekakālatva ekakālatve ekakālatvāni
Accusativeekakālatvam ekakālatve ekakālatvāni
Instrumentalekakālatvena ekakālatvābhyām ekakālatvaiḥ
Dativeekakālatvāya ekakālatvābhyām ekakālatvebhyaḥ
Ablativeekakālatvāt ekakālatvābhyām ekakālatvebhyaḥ
Genitiveekakālatvasya ekakālatvayoḥ ekakālatvānām
Locativeekakālatve ekakālatvayoḥ ekakālatveṣu

Compound ekakālatva -

Adverb -ekakālatvam -ekakālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria