Declension table of ?ekakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeekakṛṣṭam ekakṛṣṭe ekakṛṣṭāni
Vocativeekakṛṣṭa ekakṛṣṭe ekakṛṣṭāni
Accusativeekakṛṣṭam ekakṛṣṭe ekakṛṣṭāni
Instrumentalekakṛṣṭena ekakṛṣṭābhyām ekakṛṣṭaiḥ
Dativeekakṛṣṭāya ekakṛṣṭābhyām ekakṛṣṭebhyaḥ
Ablativeekakṛṣṭāt ekakṛṣṭābhyām ekakṛṣṭebhyaḥ
Genitiveekakṛṣṭasya ekakṛṣṭayoḥ ekakṛṣṭānām
Locativeekakṛṣṭe ekakṛṣṭayoḥ ekakṛṣṭeṣu

Compound ekakṛṣṭa -

Adverb -ekakṛṣṭam -ekakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria