Declension table of ekakṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ekakṛṣṭam | ekakṛṣṭe | ekakṛṣṭāni |
Vocative | ekakṛṣṭa | ekakṛṣṭe | ekakṛṣṭāni |
Accusative | ekakṛṣṭam | ekakṛṣṭe | ekakṛṣṭāni |
Instrumental | ekakṛṣṭena | ekakṛṣṭābhyām | ekakṛṣṭaiḥ |
Dative | ekakṛṣṭāya | ekakṛṣṭābhyām | ekakṛṣṭebhyaḥ |
Ablative | ekakṛṣṭāt | ekakṛṣṭābhyām | ekakṛṣṭebhyaḥ |
Genitive | ekakṛṣṭasya | ekakṛṣṭayoḥ | ekakṛṣṭānām |
Locative | ekakṛṣṭe | ekakṛṣṭayoḥ | ekakṛṣṭeṣu |