Declension table of ?ekajanman

Deva

MasculineSingularDualPlural
Nominativeekajanmā ekajanmānau ekajanmānaḥ
Vocativeekajanman ekajanmānau ekajanmānaḥ
Accusativeekajanmānam ekajanmānau ekajanmanaḥ
Instrumentalekajanmanā ekajanmabhyām ekajanmabhiḥ
Dativeekajanmane ekajanmabhyām ekajanmabhyaḥ
Ablativeekajanmanaḥ ekajanmabhyām ekajanmabhyaḥ
Genitiveekajanmanaḥ ekajanmanoḥ ekajanmanām
Locativeekajanmani ekajanmanoḥ ekajanmasu

Compound ekajanma -

Adverb -ekajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria