Declension table of ekajāta

Deva

MasculineSingularDualPlural
Nominativeekajātaḥ ekajātau ekajātāḥ
Vocativeekajāta ekajātau ekajātāḥ
Accusativeekajātam ekajātau ekajātān
Instrumentalekajātena ekajātābhyām ekajātaiḥ ekajātebhiḥ
Dativeekajātāya ekajātābhyām ekajātebhyaḥ
Ablativeekajātāt ekajātābhyām ekajātebhyaḥ
Genitiveekajātasya ekajātayoḥ ekajātānām
Locativeekajāte ekajātayoḥ ekajāteṣu

Compound ekajāta -

Adverb -ekajātam -ekajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria