सुबन्तावली ?एकजटा

Roma

स्त्रीएकद्विबहु
प्रथमाएकजटा एकजटे एकजटाः
सम्बोधनम्एकजटे एकजटे एकजटाः
द्वितीयाएकजटाम् एकजटे एकजटाः
तृतीयाएकजटया एकजटाभ्याम् एकजटाभिः
चतुर्थीएकजटायै एकजटाभ्याम् एकजटाभ्यः
पञ्चमीएकजटायाः एकजटाभ्याम् एकजटाभ्यः
षष्ठीएकजटायाः एकजटयोः एकजटानाम्
सप्तमीएकजटायाम् एकजटयोः एकजटासु

अव्यय ॰एकजटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria