Declension table of ?ekaikavṛtti

Deva

MasculineSingularDualPlural
Nominativeekaikavṛttiḥ ekaikavṛttī ekaikavṛttayaḥ
Vocativeekaikavṛtte ekaikavṛttī ekaikavṛttayaḥ
Accusativeekaikavṛttim ekaikavṛttī ekaikavṛttīn
Instrumentalekaikavṛttinā ekaikavṛttibhyām ekaikavṛttibhiḥ
Dativeekaikavṛttaye ekaikavṛttibhyām ekaikavṛttibhyaḥ
Ablativeekaikavṛtteḥ ekaikavṛttibhyām ekaikavṛttibhyaḥ
Genitiveekaikavṛtteḥ ekaikavṛttyoḥ ekaikavṛttīnām
Locativeekaikavṛttau ekaikavṛttyoḥ ekaikavṛttiṣu

Compound ekaikavṛtti -

Adverb -ekaikavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria