सुबन्तावली ?एकहल्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकहल्यम् एकहल्ये एकहल्यानि
सम्बोधनम्एकहल्य एकहल्ये एकहल्यानि
द्वितीयाएकहल्यम् एकहल्ये एकहल्यानि
तृतीयाएकहल्येन एकहल्याभ्याम् एकहल्यैः
चतुर्थीएकहल्याय एकहल्याभ्याम् एकहल्येभ्यः
पञ्चमीएकहल्यात् एकहल्याभ्याम् एकहल्येभ्यः
षष्ठीएकहल्यस्य एकहल्ययोः एकहल्यानाम्
सप्तमीएकहल्ये एकहल्ययोः एकहल्येषु

समास एकहल्य

अव्यय ॰एकहल्यम् ॰एकहल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria