सुबन्तावली ?एकहायन

Roma

पुमान्एकद्विबहु
प्रथमाएकहायनः एकहायनौ एकहायनाः
सम्बोधनम्एकहायन एकहायनौ एकहायनाः
द्वितीयाएकहायनम् एकहायनौ एकहायनान्
तृतीयाएकहायनेन एकहायनाभ्याम् एकहायनैः एकहायनेभिः
चतुर्थीएकहायनाय एकहायनाभ्याम् एकहायनेभ्यः
पञ्चमीएकहायनात् एकहायनाभ्याम् एकहायनेभ्यः
षष्ठीएकहायनस्य एकहायनयोः एकहायनानाम्
सप्तमीएकहायने एकहायनयोः एकहायनेषु

समास एकहायन

अव्यय ॰एकहायनम् ॰एकहायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria