सुबन्तावली ?एकहार्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकहार्यम् एकहार्ये एकहार्याणि
सम्बोधनम्एकहार्य एकहार्ये एकहार्याणि
द्वितीयाएकहार्यम् एकहार्ये एकहार्याणि
तृतीयाएकहार्येण एकहार्याभ्याम् एकहार्यैः
चतुर्थीएकहार्याय एकहार्याभ्याम् एकहार्येभ्यः
पञ्चमीएकहार्यात् एकहार्याभ्याम् एकहार्येभ्यः
षष्ठीएकहार्यस्य एकहार्ययोः एकहार्याणाम्
सप्तमीएकहार्ये एकहार्ययोः एकहार्येषु

समास एकहार्य

अव्यय ॰एकहार्यम् ॰एकहार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria