सुबन्तावली ?एकगु

Roma

पुमान्एकद्विबहु
प्रथमाएकगुः एकगू एकगवः
सम्बोधनम्एकगो एकगू एकगवः
द्वितीयाएकगुम् एकगू एकगून्
तृतीयाएकगुना एकगुभ्याम् एकगुभिः
चतुर्थीएकगवे एकगुभ्याम् एकगुभ्यः
पञ्चमीएकगोः एकगुभ्याम् एकगुभ्यः
षष्ठीएकगोः एकग्वोः एकगूनाम्
सप्तमीएकगौ एकग्वोः एकगुषु

समास एकगु

अव्यय ॰एकगु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria